| Singular | Dual | Plural |
Nominativo |
यज्ञोपवीतधारणमन्त्रः
yajñopavītadhāraṇamantraḥ
|
यज्ञोपवीतधारणमन्त्रौ
yajñopavītadhāraṇamantrau
|
यज्ञोपवीतधारणमन्त्राः
yajñopavītadhāraṇamantrāḥ
|
Vocativo |
यज्ञोपवीतधारणमन्त्र
yajñopavītadhāraṇamantra
|
यज्ञोपवीतधारणमन्त्रौ
yajñopavītadhāraṇamantrau
|
यज्ञोपवीतधारणमन्त्राः
yajñopavītadhāraṇamantrāḥ
|
Acusativo |
यज्ञोपवीतधारणमन्त्रम्
yajñopavītadhāraṇamantram
|
यज्ञोपवीतधारणमन्त्रौ
yajñopavītadhāraṇamantrau
|
यज्ञोपवीतधारणमन्त्रान्
yajñopavītadhāraṇamantrān
|
Instrumental |
यज्ञोपवीतधारणमन्त्रेण
yajñopavītadhāraṇamantreṇa
|
यज्ञोपवीतधारणमन्त्राभ्याम्
yajñopavītadhāraṇamantrābhyām
|
यज्ञोपवीतधारणमन्त्रैः
yajñopavītadhāraṇamantraiḥ
|
Dativo |
यज्ञोपवीतधारणमन्त्राय
yajñopavītadhāraṇamantrāya
|
यज्ञोपवीतधारणमन्त्राभ्याम्
yajñopavītadhāraṇamantrābhyām
|
यज्ञोपवीतधारणमन्त्रेभ्यः
yajñopavītadhāraṇamantrebhyaḥ
|
Ablativo |
यज्ञोपवीतधारणमन्त्रात्
yajñopavītadhāraṇamantrāt
|
यज्ञोपवीतधारणमन्त्राभ्याम्
yajñopavītadhāraṇamantrābhyām
|
यज्ञोपवीतधारणमन्त्रेभ्यः
yajñopavītadhāraṇamantrebhyaḥ
|
Genitivo |
यज्ञोपवीतधारणमन्त्रस्य
yajñopavītadhāraṇamantrasya
|
यज्ञोपवीतधारणमन्त्रयोः
yajñopavītadhāraṇamantrayoḥ
|
यज्ञोपवीतधारणमन्त्राणाम्
yajñopavītadhāraṇamantrāṇām
|
Locativo |
यज्ञोपवीतधारणमन्त्रे
yajñopavītadhāraṇamantre
|
यज्ञोपवीतधारणमन्त्रयोः
yajñopavītadhāraṇamantrayoḥ
|
यज्ञोपवीतधारणमन्त्रेषु
yajñopavītadhāraṇamantreṣu
|