| Singular | Dual | Plural |
Nominative |
अमन्त्रवती
amantravatī
|
अमन्त्रवत्यौ
amantravatyau
|
अमन्त्रवत्यः
amantravatyaḥ
|
Vocative |
अमन्त्रवति
amantravati
|
अमन्त्रवत्यौ
amantravatyau
|
अमन्त्रवत्यः
amantravatyaḥ
|
Accusative |
अमन्त्रवतीम्
amantravatīm
|
अमन्त्रवत्यौ
amantravatyau
|
अमन्त्रवतीः
amantravatīḥ
|
Instrumental |
अमन्त्रवत्या
amantravatyā
|
अमन्त्रवतीभ्याम्
amantravatībhyām
|
अमन्त्रवतीभिः
amantravatībhiḥ
|
Dative |
अमन्त्रवत्यै
amantravatyai
|
अमन्त्रवतीभ्याम्
amantravatībhyām
|
अमन्त्रवतीभ्यः
amantravatībhyaḥ
|
Ablative |
अमन्त्रवत्याः
amantravatyāḥ
|
अमन्त्रवतीभ्याम्
amantravatībhyām
|
अमन्त्रवतीभ्यः
amantravatībhyaḥ
|
Genitive |
अमन्त्रवत्याः
amantravatyāḥ
|
अमन्त्रवत्योः
amantravatyoḥ
|
अमन्त्रवतीनाम्
amantravatīnām
|
Locative |
अमन्त्रवत्याम्
amantravatyām
|
अमन्त्रवत्योः
amantravatyoḥ
|
अमन्त्रवतीषु
amantravatīṣu
|