Sanskrit tools

Sanskrit declension


Declension of अमन्त्रवती amantravatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अमन्त्रवती amantravatī
अमन्त्रवत्यौ amantravatyau
अमन्त्रवत्यः amantravatyaḥ
Vocative अमन्त्रवति amantravati
अमन्त्रवत्यौ amantravatyau
अमन्त्रवत्यः amantravatyaḥ
Accusative अमन्त्रवतीम् amantravatīm
अमन्त्रवत्यौ amantravatyau
अमन्त्रवतीः amantravatīḥ
Instrumental अमन्त्रवत्या amantravatyā
अमन्त्रवतीभ्याम् amantravatībhyām
अमन्त्रवतीभिः amantravatībhiḥ
Dative अमन्त्रवत्यै amantravatyai
अमन्त्रवतीभ्याम् amantravatībhyām
अमन्त्रवतीभ्यः amantravatībhyaḥ
Ablative अमन्त्रवत्याः amantravatyāḥ
अमन्त्रवतीभ्याम् amantravatībhyām
अमन्त्रवतीभ्यः amantravatībhyaḥ
Genitive अमन्त्रवत्याः amantravatyāḥ
अमन्त्रवत्योः amantravatyoḥ
अमन्त्रवतीनाम् amantravatīnām
Locative अमन्त्रवत्याम् amantravatyām
अमन्त्रवत्योः amantravatyoḥ
अमन्त्रवतीषु amantravatīṣu