| Singular | Dual | Plural |
Nominativo |
अमन्त्रवती
amantravatī
|
अमन्त्रवत्यौ
amantravatyau
|
अमन्त्रवत्यः
amantravatyaḥ
|
Vocativo |
अमन्त्रवति
amantravati
|
अमन्त्रवत्यौ
amantravatyau
|
अमन्त्रवत्यः
amantravatyaḥ
|
Acusativo |
अमन्त्रवतीम्
amantravatīm
|
अमन्त्रवत्यौ
amantravatyau
|
अमन्त्रवतीः
amantravatīḥ
|
Instrumental |
अमन्त्रवत्या
amantravatyā
|
अमन्त्रवतीभ्याम्
amantravatībhyām
|
अमन्त्रवतीभिः
amantravatībhiḥ
|
Dativo |
अमन्त्रवत्यै
amantravatyai
|
अमन्त्रवतीभ्याम्
amantravatībhyām
|
अमन्त्रवतीभ्यः
amantravatībhyaḥ
|
Ablativo |
अमन्त्रवत्याः
amantravatyāḥ
|
अमन्त्रवतीभ्याम्
amantravatībhyām
|
अमन्त्रवतीभ्यः
amantravatībhyaḥ
|
Genitivo |
अमन्त्रवत्याः
amantravatyāḥ
|
अमन्त्रवत्योः
amantravatyoḥ
|
अमन्त्रवतीनाम्
amantravatīnām
|
Locativo |
अमन्त्रवत्याम्
amantravatyām
|
अमन्त्रवत्योः
amantravatyoḥ
|
अमन्त्रवतीषु
amantravatīṣu
|