Sanskrit tools

Sanskrit declension


Declension of रत्नलिङ्गस्थापनविधि ratnaliṅgasthāpanavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नलिङ्गस्थापनविधिः ratnaliṅgasthāpanavidhiḥ
रत्नलिङ्गस्थापनविधी ratnaliṅgasthāpanavidhī
रत्नलिङ्गस्थापनविधयः ratnaliṅgasthāpanavidhayaḥ
Vocative रत्नलिङ्गस्थापनविधे ratnaliṅgasthāpanavidhe
रत्नलिङ्गस्थापनविधी ratnaliṅgasthāpanavidhī
रत्नलिङ्गस्थापनविधयः ratnaliṅgasthāpanavidhayaḥ
Accusative रत्नलिङ्गस्थापनविधिम् ratnaliṅgasthāpanavidhim
रत्नलिङ्गस्थापनविधी ratnaliṅgasthāpanavidhī
रत्नलिङ्गस्थापनविधीन् ratnaliṅgasthāpanavidhīn
Instrumental रत्नलिङ्गस्थापनविधिना ratnaliṅgasthāpanavidhinā
रत्नलिङ्गस्थापनविधिभ्याम् ratnaliṅgasthāpanavidhibhyām
रत्नलिङ्गस्थापनविधिभिः ratnaliṅgasthāpanavidhibhiḥ
Dative रत्नलिङ्गस्थापनविधये ratnaliṅgasthāpanavidhaye
रत्नलिङ्गस्थापनविधिभ्याम् ratnaliṅgasthāpanavidhibhyām
रत्नलिङ्गस्थापनविधिभ्यः ratnaliṅgasthāpanavidhibhyaḥ
Ablative रत्नलिङ्गस्थापनविधेः ratnaliṅgasthāpanavidheḥ
रत्नलिङ्गस्थापनविधिभ्याम् ratnaliṅgasthāpanavidhibhyām
रत्नलिङ्गस्थापनविधिभ्यः ratnaliṅgasthāpanavidhibhyaḥ
Genitive रत्नलिङ्गस्थापनविधेः ratnaliṅgasthāpanavidheḥ
रत्नलिङ्गस्थापनविध्योः ratnaliṅgasthāpanavidhyoḥ
रत्नलिङ्गस्थापनविधीनाम् ratnaliṅgasthāpanavidhīnām
Locative रत्नलिङ्गस्थापनविधौ ratnaliṅgasthāpanavidhau
रत्नलिङ्गस्थापनविध्योः ratnaliṅgasthāpanavidhyoḥ
रत्नलिङ्गस्थापनविधिषु ratnaliṅgasthāpanavidhiṣu