| Singular | Dual | Plural |
Nominativo |
रत्नलिङ्गस्थापनविधिः
ratnaliṅgasthāpanavidhiḥ
|
रत्नलिङ्गस्थापनविधी
ratnaliṅgasthāpanavidhī
|
रत्नलिङ्गस्थापनविधयः
ratnaliṅgasthāpanavidhayaḥ
|
Vocativo |
रत्नलिङ्गस्थापनविधे
ratnaliṅgasthāpanavidhe
|
रत्नलिङ्गस्थापनविधी
ratnaliṅgasthāpanavidhī
|
रत्नलिङ्गस्थापनविधयः
ratnaliṅgasthāpanavidhayaḥ
|
Acusativo |
रत्नलिङ्गस्थापनविधिम्
ratnaliṅgasthāpanavidhim
|
रत्नलिङ्गस्थापनविधी
ratnaliṅgasthāpanavidhī
|
रत्नलिङ्गस्थापनविधीन्
ratnaliṅgasthāpanavidhīn
|
Instrumental |
रत्नलिङ्गस्थापनविधिना
ratnaliṅgasthāpanavidhinā
|
रत्नलिङ्गस्थापनविधिभ्याम्
ratnaliṅgasthāpanavidhibhyām
|
रत्नलिङ्गस्थापनविधिभिः
ratnaliṅgasthāpanavidhibhiḥ
|
Dativo |
रत्नलिङ्गस्थापनविधये
ratnaliṅgasthāpanavidhaye
|
रत्नलिङ्गस्थापनविधिभ्याम्
ratnaliṅgasthāpanavidhibhyām
|
रत्नलिङ्गस्थापनविधिभ्यः
ratnaliṅgasthāpanavidhibhyaḥ
|
Ablativo |
रत्नलिङ्गस्थापनविधेः
ratnaliṅgasthāpanavidheḥ
|
रत्नलिङ्गस्थापनविधिभ्याम्
ratnaliṅgasthāpanavidhibhyām
|
रत्नलिङ्गस्थापनविधिभ्यः
ratnaliṅgasthāpanavidhibhyaḥ
|
Genitivo |
रत्नलिङ्गस्थापनविधेः
ratnaliṅgasthāpanavidheḥ
|
रत्नलिङ्गस्थापनविध्योः
ratnaliṅgasthāpanavidhyoḥ
|
रत्नलिङ्गस्थापनविधीनाम्
ratnaliṅgasthāpanavidhīnām
|
Locativo |
रत्नलिङ्गस्थापनविधौ
ratnaliṅgasthāpanavidhau
|
रत्नलिङ्गस्थापनविध्योः
ratnaliṅgasthāpanavidhyoḥ
|
रत्नलिङ्गस्थापनविधिषु
ratnaliṅgasthāpanavidhiṣu
|