Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नलिङ्गस्थापनविधि ratnaliṅgasthāpanavidhi, m.

Referência(s) (em inglês): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नलिङ्गस्थापनविधिः ratnaliṅgasthāpanavidhiḥ
रत्नलिङ्गस्थापनविधी ratnaliṅgasthāpanavidhī
रत्नलिङ्गस्थापनविधयः ratnaliṅgasthāpanavidhayaḥ
Vocativo रत्नलिङ्गस्थापनविधे ratnaliṅgasthāpanavidhe
रत्नलिङ्गस्थापनविधी ratnaliṅgasthāpanavidhī
रत्नलिङ्गस्थापनविधयः ratnaliṅgasthāpanavidhayaḥ
Acusativo रत्नलिङ्गस्थापनविधिम् ratnaliṅgasthāpanavidhim
रत्नलिङ्गस्थापनविधी ratnaliṅgasthāpanavidhī
रत्नलिङ्गस्थापनविधीन् ratnaliṅgasthāpanavidhīn
Instrumental रत्नलिङ्गस्थापनविधिना ratnaliṅgasthāpanavidhinā
रत्नलिङ्गस्थापनविधिभ्याम् ratnaliṅgasthāpanavidhibhyām
रत्नलिङ्गस्थापनविधिभिः ratnaliṅgasthāpanavidhibhiḥ
Dativo रत्नलिङ्गस्थापनविधये ratnaliṅgasthāpanavidhaye
रत्नलिङ्गस्थापनविधिभ्याम् ratnaliṅgasthāpanavidhibhyām
रत्नलिङ्गस्थापनविधिभ्यः ratnaliṅgasthāpanavidhibhyaḥ
Ablativo रत्नलिङ्गस्थापनविधेः ratnaliṅgasthāpanavidheḥ
रत्नलिङ्गस्थापनविधिभ्याम् ratnaliṅgasthāpanavidhibhyām
रत्नलिङ्गस्थापनविधिभ्यः ratnaliṅgasthāpanavidhibhyaḥ
Genitivo रत्नलिङ्गस्थापनविधेः ratnaliṅgasthāpanavidheḥ
रत्नलिङ्गस्थापनविध्योः ratnaliṅgasthāpanavidhyoḥ
रत्नलिङ्गस्थापनविधीनाम् ratnaliṅgasthāpanavidhīnām
Locativo रत्नलिङ्गस्थापनविधौ ratnaliṅgasthāpanavidhau
रत्नलिङ्गस्थापनविध्योः ratnaliṅgasthāpanavidhyoḥ
रत्नलिङ्गस्थापनविधिषु ratnaliṅgasthāpanavidhiṣu