Szanszkrit eszközök

Szanszkrit ragozás


Ragozás: रत्नलिङ्गस्थापनविधि ratnaliṅgasthāpanavidhi, m.

Hivatkozás(ok) (angolul): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
Egyes számKettes számTöbbes szám
Alanyeset रत्नलिङ्गस्थापनविधिः ratnaliṅgasthāpanavidhiḥ
रत्नलिङ्गस्थापनविधी ratnaliṅgasthāpanavidhī
रत्नलिङ्गस्थापनविधयः ratnaliṅgasthāpanavidhayaḥ
Megszólító eset रत्नलिङ्गस्थापनविधे ratnaliṅgasthāpanavidhe
रत्नलिङ्गस्थापनविधी ratnaliṅgasthāpanavidhī
रत्नलिङ्गस्थापनविधयः ratnaliṅgasthāpanavidhayaḥ
Tárgyeset रत्नलिङ्गस्थापनविधिम् ratnaliṅgasthāpanavidhim
रत्नलिङ्गस्थापनविधी ratnaliṅgasthāpanavidhī
रत्नलिङ्गस्थापनविधीन् ratnaliṅgasthāpanavidhīn
Eszközhatározó eset रत्नलिङ्गस्थापनविधिना ratnaliṅgasthāpanavidhinā
रत्नलिङ्गस्थापनविधिभ्याम् ratnaliṅgasthāpanavidhibhyām
रत्नलिङ्गस्थापनविधिभिः ratnaliṅgasthāpanavidhibhiḥ
Részeshatározó eset रत्नलिङ्गस्थापनविधये ratnaliṅgasthāpanavidhaye
रत्नलिङ्गस्थापनविधिभ्याम् ratnaliṅgasthāpanavidhibhyām
रत्नलिङ्गस्थापनविधिभ्यः ratnaliṅgasthāpanavidhibhyaḥ
Ablatív eset रत्नलिङ्गस्थापनविधेः ratnaliṅgasthāpanavidheḥ
रत्नलिङ्गस्थापनविधिभ्याम् ratnaliṅgasthāpanavidhibhyām
रत्नलिङ्गस्थापनविधिभ्यः ratnaliṅgasthāpanavidhibhyaḥ
Birtokos eset रत्नलिङ्गस्थापनविधेः ratnaliṅgasthāpanavidheḥ
रत्नलिङ्गस्थापनविध्योः ratnaliṅgasthāpanavidhyoḥ
रत्नलिङ्गस्थापनविधीनाम् ratnaliṅgasthāpanavidhīnām
Helyhatározói eset रत्नलिङ्गस्थापनविधौ ratnaliṅgasthāpanavidhau
रत्नलिङ्गस्थापनविध्योः ratnaliṅgasthāpanavidhyoḥ
रत्नलिङ्गस्थापनविधिषु ratnaliṅgasthāpanavidhiṣu