Sanskrit tools

Sanskrit declension


Declension of रत्नसंघातमयी ratnasaṁghātamayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative रत्नसंघातमयी ratnasaṁghātamayī
रत्नसंघातमय्यौ ratnasaṁghātamayyau
रत्नसंघातमय्यः ratnasaṁghātamayyaḥ
Vocative रत्नसंघातमयि ratnasaṁghātamayi
रत्नसंघातमय्यौ ratnasaṁghātamayyau
रत्नसंघातमय्यः ratnasaṁghātamayyaḥ
Accusative रत्नसंघातमयीम् ratnasaṁghātamayīm
रत्नसंघातमय्यौ ratnasaṁghātamayyau
रत्नसंघातमयीः ratnasaṁghātamayīḥ
Instrumental रत्नसंघातमय्या ratnasaṁghātamayyā
रत्नसंघातमयीभ्याम् ratnasaṁghātamayībhyām
रत्नसंघातमयीभिः ratnasaṁghātamayībhiḥ
Dative रत्नसंघातमय्यै ratnasaṁghātamayyai
रत्नसंघातमयीभ्याम् ratnasaṁghātamayībhyām
रत्नसंघातमयीभ्यः ratnasaṁghātamayībhyaḥ
Ablative रत्नसंघातमय्याः ratnasaṁghātamayyāḥ
रत्नसंघातमयीभ्याम् ratnasaṁghātamayībhyām
रत्नसंघातमयीभ्यः ratnasaṁghātamayībhyaḥ
Genitive रत्नसंघातमय्याः ratnasaṁghātamayyāḥ
रत्नसंघातमय्योः ratnasaṁghātamayyoḥ
रत्नसंघातमयीनाम् ratnasaṁghātamayīnām
Locative रत्नसंघातमय्याम् ratnasaṁghātamayyām
रत्नसंघातमय्योः ratnasaṁghātamayyoḥ
रत्नसंघातमयीषु ratnasaṁghātamayīṣu