| Singular | Dual | Plural |
Nominativo |
रत्नसंघातमयी
ratnasaṁghātamayī
|
रत्नसंघातमय्यौ
ratnasaṁghātamayyau
|
रत्नसंघातमय्यः
ratnasaṁghātamayyaḥ
|
Vocativo |
रत्नसंघातमयि
ratnasaṁghātamayi
|
रत्नसंघातमय्यौ
ratnasaṁghātamayyau
|
रत्नसंघातमय्यः
ratnasaṁghātamayyaḥ
|
Acusativo |
रत्नसंघातमयीम्
ratnasaṁghātamayīm
|
रत्नसंघातमय्यौ
ratnasaṁghātamayyau
|
रत्नसंघातमयीः
ratnasaṁghātamayīḥ
|
Instrumental |
रत्नसंघातमय्या
ratnasaṁghātamayyā
|
रत्नसंघातमयीभ्याम्
ratnasaṁghātamayībhyām
|
रत्नसंघातमयीभिः
ratnasaṁghātamayībhiḥ
|
Dativo |
रत्नसंघातमय्यै
ratnasaṁghātamayyai
|
रत्नसंघातमयीभ्याम्
ratnasaṁghātamayībhyām
|
रत्नसंघातमयीभ्यः
ratnasaṁghātamayībhyaḥ
|
Ablativo |
रत्नसंघातमय्याः
ratnasaṁghātamayyāḥ
|
रत्नसंघातमयीभ्याम्
ratnasaṁghātamayībhyām
|
रत्नसंघातमयीभ्यः
ratnasaṁghātamayībhyaḥ
|
Genitivo |
रत्नसंघातमय्याः
ratnasaṁghātamayyāḥ
|
रत्नसंघातमय्योः
ratnasaṁghātamayyoḥ
|
रत्नसंघातमयीनाम्
ratnasaṁghātamayīnām
|
Locativo |
रत्नसंघातमय्याम्
ratnasaṁghātamayyām
|
रत्नसंघातमय्योः
ratnasaṁghātamayyoḥ
|
रत्नसंघातमयीषु
ratnasaṁghātamayīṣu
|