Sanskrit tools

Sanskrit declension


Declension of रत्नाकरायिता ratnākarāyitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाकरायिता ratnākarāyitā
रत्नाकरायिते ratnākarāyite
रत्नाकरायिताः ratnākarāyitāḥ
Vocative रत्नाकरायिते ratnākarāyite
रत्नाकरायिते ratnākarāyite
रत्नाकरायिताः ratnākarāyitāḥ
Accusative रत्नाकरायिताम् ratnākarāyitām
रत्नाकरायिते ratnākarāyite
रत्नाकरायिताः ratnākarāyitāḥ
Instrumental रत्नाकरायितया ratnākarāyitayā
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायिताभिः ratnākarāyitābhiḥ
Dative रत्नाकरायितायै ratnākarāyitāyai
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायिताभ्यः ratnākarāyitābhyaḥ
Ablative रत्नाकरायितायाः ratnākarāyitāyāḥ
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायिताभ्यः ratnākarāyitābhyaḥ
Genitive रत्नाकरायितायाः ratnākarāyitāyāḥ
रत्नाकरायितयोः ratnākarāyitayoḥ
रत्नाकरायितानाम् ratnākarāyitānām
Locative रत्नाकरायितायाम् ratnākarāyitāyām
रत्नाकरायितयोः ratnākarāyitayoḥ
रत्नाकरायितासु ratnākarāyitāsu