| Singular | Dual | Plural |
Nominativo |
रत्नाकरायिता
ratnākarāyitā
|
रत्नाकरायिते
ratnākarāyite
|
रत्नाकरायिताः
ratnākarāyitāḥ
|
Vocativo |
रत्नाकरायिते
ratnākarāyite
|
रत्नाकरायिते
ratnākarāyite
|
रत्नाकरायिताः
ratnākarāyitāḥ
|
Acusativo |
रत्नाकरायिताम्
ratnākarāyitām
|
रत्नाकरायिते
ratnākarāyite
|
रत्नाकरायिताः
ratnākarāyitāḥ
|
Instrumental |
रत्नाकरायितया
ratnākarāyitayā
|
रत्नाकरायिताभ्याम्
ratnākarāyitābhyām
|
रत्नाकरायिताभिः
ratnākarāyitābhiḥ
|
Dativo |
रत्नाकरायितायै
ratnākarāyitāyai
|
रत्नाकरायिताभ्याम्
ratnākarāyitābhyām
|
रत्नाकरायिताभ्यः
ratnākarāyitābhyaḥ
|
Ablativo |
रत्नाकरायितायाः
ratnākarāyitāyāḥ
|
रत्नाकरायिताभ्याम्
ratnākarāyitābhyām
|
रत्नाकरायिताभ्यः
ratnākarāyitābhyaḥ
|
Genitivo |
रत्नाकरायितायाः
ratnākarāyitāyāḥ
|
रत्नाकरायितयोः
ratnākarāyitayoḥ
|
रत्नाकरायितानाम्
ratnākarāyitānām
|
Locativo |
रत्नाकरायितायाम्
ratnākarāyitāyām
|
रत्नाकरायितयोः
ratnākarāyitayoḥ
|
रत्नाकरायितासु
ratnākarāyitāsu
|