Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नाकरायिता ratnākarāyitā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नाकरायिता ratnākarāyitā
रत्नाकरायिते ratnākarāyite
रत्नाकरायिताः ratnākarāyitāḥ
Vocativo रत्नाकरायिते ratnākarāyite
रत्नाकरायिते ratnākarāyite
रत्नाकरायिताः ratnākarāyitāḥ
Acusativo रत्नाकरायिताम् ratnākarāyitām
रत्नाकरायिते ratnākarāyite
रत्नाकरायिताः ratnākarāyitāḥ
Instrumental रत्नाकरायितया ratnākarāyitayā
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायिताभिः ratnākarāyitābhiḥ
Dativo रत्नाकरायितायै ratnākarāyitāyai
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायिताभ्यः ratnākarāyitābhyaḥ
Ablativo रत्नाकरायितायाः ratnākarāyitāyāḥ
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायिताभ्यः ratnākarāyitābhyaḥ
Genitivo रत्नाकरायितायाः ratnākarāyitāyāḥ
रत्नाकरायितयोः ratnākarāyitayoḥ
रत्नाकरायितानाम् ratnākarāyitānām
Locativo रत्नाकरायितायाम् ratnākarāyitāyām
रत्नाकरायितयोः ratnākarāyitayoḥ
रत्नाकरायितासु ratnākarāyitāsu