| Singular | Dual | Plural |
Nominative |
रत्नादिनन्दी
ratnādinandī
|
रत्नादिनन्दिनौ
ratnādinandinau
|
रत्नादिनन्दिनः
ratnādinandinaḥ
|
Vocative |
रत्नादिनन्दिन्
ratnādinandin
|
रत्नादिनन्दिनौ
ratnādinandinau
|
रत्नादिनन्दिनः
ratnādinandinaḥ
|
Accusative |
रत्नादिनन्दिनम्
ratnādinandinam
|
रत्नादिनन्दिनौ
ratnādinandinau
|
रत्नादिनन्दिनः
ratnādinandinaḥ
|
Instrumental |
रत्नादिनन्दिना
ratnādinandinā
|
रत्नादिनन्दिभ्याम्
ratnādinandibhyām
|
रत्नादिनन्दिभिः
ratnādinandibhiḥ
|
Dative |
रत्नादिनन्दिने
ratnādinandine
|
रत्नादिनन्दिभ्याम्
ratnādinandibhyām
|
रत्नादिनन्दिभ्यः
ratnādinandibhyaḥ
|
Ablative |
रत्नादिनन्दिनः
ratnādinandinaḥ
|
रत्नादिनन्दिभ्याम्
ratnādinandibhyām
|
रत्नादिनन्दिभ्यः
ratnādinandibhyaḥ
|
Genitive |
रत्नादिनन्दिनः
ratnādinandinaḥ
|
रत्नादिनन्दिनोः
ratnādinandinoḥ
|
रत्नादिनन्दिनाम्
ratnādinandinām
|
Locative |
रत्नादिनन्दिनि
ratnādinandini
|
रत्नादिनन्दिनोः
ratnādinandinoḥ
|
रत्नादिनन्दिषु
ratnādinandiṣu
|