Sanskrit tools

Sanskrit declension


Declension of रत्नादिनन्दिन् ratnādinandin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative रत्नादिनन्दी ratnādinandī
रत्नादिनन्दिनौ ratnādinandinau
रत्नादिनन्दिनः ratnādinandinaḥ
Vocative रत्नादिनन्दिन् ratnādinandin
रत्नादिनन्दिनौ ratnādinandinau
रत्नादिनन्दिनः ratnādinandinaḥ
Accusative रत्नादिनन्दिनम् ratnādinandinam
रत्नादिनन्दिनौ ratnādinandinau
रत्नादिनन्दिनः ratnādinandinaḥ
Instrumental रत्नादिनन्दिना ratnādinandinā
रत्नादिनन्दिभ्याम् ratnādinandibhyām
रत्नादिनन्दिभिः ratnādinandibhiḥ
Dative रत्नादिनन्दिने ratnādinandine
रत्नादिनन्दिभ्याम् ratnādinandibhyām
रत्नादिनन्दिभ्यः ratnādinandibhyaḥ
Ablative रत्नादिनन्दिनः ratnādinandinaḥ
रत्नादिनन्दिभ्याम् ratnādinandibhyām
रत्नादिनन्दिभ्यः ratnādinandibhyaḥ
Genitive रत्नादिनन्दिनः ratnādinandinaḥ
रत्नादिनन्दिनोः ratnādinandinoḥ
रत्नादिनन्दिनाम् ratnādinandinām
Locative रत्नादिनन्दिनि ratnādinandini
रत्नादिनन्दिनोः ratnādinandinoḥ
रत्नादिनन्दिषु ratnādinandiṣu