Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नादिनन्दिन् ratnādinandin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo रत्नादिनन्दी ratnādinandī
रत्नादिनन्दिनौ ratnādinandinau
रत्नादिनन्दिनः ratnādinandinaḥ
Vocativo रत्नादिनन्दिन् ratnādinandin
रत्नादिनन्दिनौ ratnādinandinau
रत्नादिनन्दिनः ratnādinandinaḥ
Acusativo रत्नादिनन्दिनम् ratnādinandinam
रत्नादिनन्दिनौ ratnādinandinau
रत्नादिनन्दिनः ratnādinandinaḥ
Instrumental रत्नादिनन्दिना ratnādinandinā
रत्नादिनन्दिभ्याम् ratnādinandibhyām
रत्नादिनन्दिभिः ratnādinandibhiḥ
Dativo रत्नादिनन्दिने ratnādinandine
रत्नादिनन्दिभ्याम् ratnādinandibhyām
रत्नादिनन्दिभ्यः ratnādinandibhyaḥ
Ablativo रत्नादिनन्दिनः ratnādinandinaḥ
रत्नादिनन्दिभ्याम् ratnādinandibhyām
रत्नादिनन्दिभ्यः ratnādinandibhyaḥ
Genitivo रत्नादिनन्दिनः ratnādinandinaḥ
रत्नादिनन्दिनोः ratnādinandinoḥ
रत्नादिनन्दिनाम् ratnādinandinām
Locativo रत्नादिनन्दिनि ratnādinandini
रत्नादिनन्दिनोः ratnādinandinoḥ
रत्नादिनन्दिषु ratnādinandiṣu