| Singular | Dual | Plural |
Nominativo |
रत्नादिनन्दी
ratnādinandī
|
रत्नादिनन्दिनौ
ratnādinandinau
|
रत्नादिनन्दिनः
ratnādinandinaḥ
|
Vocativo |
रत्नादिनन्दिन्
ratnādinandin
|
रत्नादिनन्दिनौ
ratnādinandinau
|
रत्नादिनन्दिनः
ratnādinandinaḥ
|
Acusativo |
रत्नादिनन्दिनम्
ratnādinandinam
|
रत्नादिनन्दिनौ
ratnādinandinau
|
रत्नादिनन्दिनः
ratnādinandinaḥ
|
Instrumental |
रत्नादिनन्दिना
ratnādinandinā
|
रत्नादिनन्दिभ्याम्
ratnādinandibhyām
|
रत्नादिनन्दिभिः
ratnādinandibhiḥ
|
Dativo |
रत्नादिनन्दिने
ratnādinandine
|
रत्नादिनन्दिभ्याम्
ratnādinandibhyām
|
रत्नादिनन्दिभ्यः
ratnādinandibhyaḥ
|
Ablativo |
रत्नादिनन्दिनः
ratnādinandinaḥ
|
रत्नादिनन्दिभ्याम्
ratnādinandibhyām
|
रत्नादिनन्दिभ्यः
ratnādinandibhyaḥ
|
Genitivo |
रत्नादिनन्दिनः
ratnādinandinaḥ
|
रत्नादिनन्दिनोः
ratnādinandinoḥ
|
रत्नादिनन्दिनाम्
ratnādinandinām
|
Locativo |
रत्नादिनन्दिनि
ratnādinandini
|
रत्नादिनन्दिनोः
ratnādinandinoḥ
|
रत्नादिनन्दिषु
ratnādinandiṣu
|