Sanskrit tools

Sanskrit declension


Declension of रत्नावभास ratnāvabhāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नावभासः ratnāvabhāsaḥ
रत्नावभासौ ratnāvabhāsau
रत्नावभासाः ratnāvabhāsāḥ
Vocative रत्नावभास ratnāvabhāsa
रत्नावभासौ ratnāvabhāsau
रत्नावभासाः ratnāvabhāsāḥ
Accusative रत्नावभासम् ratnāvabhāsam
रत्नावभासौ ratnāvabhāsau
रत्नावभासान् ratnāvabhāsān
Instrumental रत्नावभासेन ratnāvabhāsena
रत्नावभासाभ्याम् ratnāvabhāsābhyām
रत्नावभासैः ratnāvabhāsaiḥ
Dative रत्नावभासाय ratnāvabhāsāya
रत्नावभासाभ्याम् ratnāvabhāsābhyām
रत्नावभासेभ्यः ratnāvabhāsebhyaḥ
Ablative रत्नावभासात् ratnāvabhāsāt
रत्नावभासाभ्याम् ratnāvabhāsābhyām
रत्नावभासेभ्यः ratnāvabhāsebhyaḥ
Genitive रत्नावभासस्य ratnāvabhāsasya
रत्नावभासयोः ratnāvabhāsayoḥ
रत्नावभासानाम् ratnāvabhāsānām
Locative रत्नावभासे ratnāvabhāse
रत्नावभासयोः ratnāvabhāsayoḥ
रत्नावभासेषु ratnāvabhāseṣu