Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नावभास ratnāvabhāsa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नावभासः ratnāvabhāsaḥ
रत्नावभासौ ratnāvabhāsau
रत्नावभासाः ratnāvabhāsāḥ
Vocativo रत्नावभास ratnāvabhāsa
रत्नावभासौ ratnāvabhāsau
रत्नावभासाः ratnāvabhāsāḥ
Acusativo रत्नावभासम् ratnāvabhāsam
रत्नावभासौ ratnāvabhāsau
रत्नावभासान् ratnāvabhāsān
Instrumental रत्नावभासेन ratnāvabhāsena
रत्नावभासाभ्याम् ratnāvabhāsābhyām
रत्नावभासैः ratnāvabhāsaiḥ
Dativo रत्नावभासाय ratnāvabhāsāya
रत्नावभासाभ्याम् ratnāvabhāsābhyām
रत्नावभासेभ्यः ratnāvabhāsebhyaḥ
Ablativo रत्नावभासात् ratnāvabhāsāt
रत्नावभासाभ्याम् ratnāvabhāsābhyām
रत्नावभासेभ्यः ratnāvabhāsebhyaḥ
Genitivo रत्नावभासस्य ratnāvabhāsasya
रत्नावभासयोः ratnāvabhāsayoḥ
रत्नावभासानाम् ratnāvabhāsānām
Locativo रत्नावभासे ratnāvabhāse
रत्नावभासयोः ratnāvabhāsayoḥ
रत्नावभासेषु ratnāvabhāseṣu