| Singular | Dual | Plural |
Nominativo |
रत्नावभासः
ratnāvabhāsaḥ
|
रत्नावभासौ
ratnāvabhāsau
|
रत्नावभासाः
ratnāvabhāsāḥ
|
Vocativo |
रत्नावभास
ratnāvabhāsa
|
रत्नावभासौ
ratnāvabhāsau
|
रत्नावभासाः
ratnāvabhāsāḥ
|
Acusativo |
रत्नावभासम्
ratnāvabhāsam
|
रत्नावभासौ
ratnāvabhāsau
|
रत्नावभासान्
ratnāvabhāsān
|
Instrumental |
रत्नावभासेन
ratnāvabhāsena
|
रत्नावभासाभ्याम्
ratnāvabhāsābhyām
|
रत्नावभासैः
ratnāvabhāsaiḥ
|
Dativo |
रत्नावभासाय
ratnāvabhāsāya
|
रत्नावभासाभ्याम्
ratnāvabhāsābhyām
|
रत्नावभासेभ्यः
ratnāvabhāsebhyaḥ
|
Ablativo |
रत्नावभासात्
ratnāvabhāsāt
|
रत्नावभासाभ्याम्
ratnāvabhāsābhyām
|
रत्नावभासेभ्यः
ratnāvabhāsebhyaḥ
|
Genitivo |
रत्नावभासस्य
ratnāvabhāsasya
|
रत्नावभासयोः
ratnāvabhāsayoḥ
|
रत्नावभासानाम्
ratnāvabhāsānām
|
Locativo |
रत्नावभासे
ratnāvabhāse
|
रत्नावभासयोः
ratnāvabhāsayoḥ
|
रत्नावभासेषु
ratnāvabhāseṣu
|