Singular | Dual | Plural | |
Nominative |
रथवती
rathavatī |
रथवत्यौ
rathavatyau |
रथवत्यः
rathavatyaḥ |
Vocative |
रथवति
rathavati |
रथवत्यौ
rathavatyau |
रथवत्यः
rathavatyaḥ |
Accusative |
रथवतीम्
rathavatīm |
रथवत्यौ
rathavatyau |
रथवतीः
rathavatīḥ |
Instrumental |
रथवत्या
rathavatyā |
रथवतीभ्याम्
rathavatībhyām |
रथवतीभिः
rathavatībhiḥ |
Dative |
रथवत्यै
rathavatyai |
रथवतीभ्याम्
rathavatībhyām |
रथवतीभ्यः
rathavatībhyaḥ |
Ablative |
रथवत्याः
rathavatyāḥ |
रथवतीभ्याम्
rathavatībhyām |
रथवतीभ्यः
rathavatībhyaḥ |
Genitive |
रथवत्याः
rathavatyāḥ |
रथवत्योः
rathavatyoḥ |
रथवतीनाम्
rathavatīnām |
Locative |
रथवत्याम्
rathavatyām |
रथवत्योः
rathavatyoḥ |
रथवतीषु
rathavatīṣu |