Sanskrit tools

Sanskrit declension


Declension of रथवती rathavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative रथवती rathavatī
रथवत्यौ rathavatyau
रथवत्यः rathavatyaḥ
Vocative रथवति rathavati
रथवत्यौ rathavatyau
रथवत्यः rathavatyaḥ
Accusative रथवतीम् rathavatīm
रथवत्यौ rathavatyau
रथवतीः rathavatīḥ
Instrumental रथवत्या rathavatyā
रथवतीभ्याम् rathavatībhyām
रथवतीभिः rathavatībhiḥ
Dative रथवत्यै rathavatyai
रथवतीभ्याम् rathavatībhyām
रथवतीभ्यः rathavatībhyaḥ
Ablative रथवत्याः rathavatyāḥ
रथवतीभ्याम् rathavatībhyām
रथवतीभ्यः rathavatībhyaḥ
Genitive रथवत्याः rathavatyāḥ
रथवत्योः rathavatyoḥ
रथवतीनाम् rathavatīnām
Locative रथवत्याम् rathavatyām
रथवत्योः rathavatyoḥ
रथवतीषु rathavatīṣu