Singular | Dual | Plural | |
Nominativo |
रथवती
rathavatī |
रथवत्यौ
rathavatyau |
रथवत्यः
rathavatyaḥ |
Vocativo |
रथवति
rathavati |
रथवत्यौ
rathavatyau |
रथवत्यः
rathavatyaḥ |
Acusativo |
रथवतीम्
rathavatīm |
रथवत्यौ
rathavatyau |
रथवतीः
rathavatīḥ |
Instrumental |
रथवत्या
rathavatyā |
रथवतीभ्याम्
rathavatībhyām |
रथवतीभिः
rathavatībhiḥ |
Dativo |
रथवत्यै
rathavatyai |
रथवतीभ्याम्
rathavatībhyām |
रथवतीभ्यः
rathavatībhyaḥ |
Ablativo |
रथवत्याः
rathavatyāḥ |
रथवतीभ्याम्
rathavatībhyām |
रथवतीभ्यः
rathavatībhyaḥ |
Genitivo |
रथवत्याः
rathavatyāḥ |
रथवत्योः
rathavatyoḥ |
रथवतीनाम्
rathavatīnām |
Locativo |
रथवत्याम्
rathavatyām |
रथवत्योः
rathavatyoḥ |
रथवतीषु
rathavatīṣu |