Singular | Dual | Plural | |
Nominative |
रयिमती
rayimatī |
रयिमत्यौ
rayimatyau |
रयिमत्यः
rayimatyaḥ |
Vocative |
रयिमति
rayimati |
रयिमत्यौ
rayimatyau |
रयिमत्यः
rayimatyaḥ |
Accusative |
रयिमतीम्
rayimatīm |
रयिमत्यौ
rayimatyau |
रयिमतीः
rayimatīḥ |
Instrumental |
रयिमत्या
rayimatyā |
रयिमतीभ्याम्
rayimatībhyām |
रयिमतीभिः
rayimatībhiḥ |
Dative |
रयिमत्यै
rayimatyai |
रयिमतीभ्याम्
rayimatībhyām |
रयिमतीभ्यः
rayimatībhyaḥ |
Ablative |
रयिमत्याः
rayimatyāḥ |
रयिमतीभ्याम्
rayimatībhyām |
रयिमतीभ्यः
rayimatībhyaḥ |
Genitive |
रयिमत्याः
rayimatyāḥ |
रयिमत्योः
rayimatyoḥ |
रयिमतीनाम्
rayimatīnām |
Locative |
रयिमत्याम्
rayimatyām |
रयिमत्योः
rayimatyoḥ |
रयिमतीषु
rayimatīṣu |