Singular | Dual | Plural | |
Nominativo |
रयिमती
rayimatī |
रयिमत्यौ
rayimatyau |
रयिमत्यः
rayimatyaḥ |
Vocativo |
रयिमति
rayimati |
रयिमत्यौ
rayimatyau |
रयिमत्यः
rayimatyaḥ |
Acusativo |
रयिमतीम्
rayimatīm |
रयिमत्यौ
rayimatyau |
रयिमतीः
rayimatīḥ |
Instrumental |
रयिमत्या
rayimatyā |
रयिमतीभ्याम्
rayimatībhyām |
रयिमतीभिः
rayimatībhiḥ |
Dativo |
रयिमत्यै
rayimatyai |
रयिमतीभ्याम्
rayimatībhyām |
रयिमतीभ्यः
rayimatībhyaḥ |
Ablativo |
रयिमत्याः
rayimatyāḥ |
रयिमतीभ्याम्
rayimatībhyām |
रयिमतीभ्यः
rayimatībhyaḥ |
Genitivo |
रयिमत्याः
rayimatyāḥ |
रयिमत्योः
rayimatyoḥ |
रयिमतीनाम्
rayimatīnām |
Locativo |
रयिमत्याम्
rayimatyām |
रयिमत्योः
rayimatyoḥ |
रयिमतीषु
rayimatīṣu |