| Singular | Dual | Plural |
Nominative |
रयीषिणी
rayīṣiṇī
|
रयीषिण्यौ
rayīṣiṇyau
|
रयीषिण्यः
rayīṣiṇyaḥ
|
Vocative |
रयीषिणि
rayīṣiṇi
|
रयीषिण्यौ
rayīṣiṇyau
|
रयीषिण्यः
rayīṣiṇyaḥ
|
Accusative |
रयीषिणीम्
rayīṣiṇīm
|
रयीषिण्यौ
rayīṣiṇyau
|
रयीषिणीः
rayīṣiṇīḥ
|
Instrumental |
रयीषिण्या
rayīṣiṇyā
|
रयीषिणीभ्याम्
rayīṣiṇībhyām
|
रयीषिणीभिः
rayīṣiṇībhiḥ
|
Dative |
रयीषिण्यै
rayīṣiṇyai
|
रयीषिणीभ्याम्
rayīṣiṇībhyām
|
रयीषिणीभ्यः
rayīṣiṇībhyaḥ
|
Ablative |
रयीषिण्याः
rayīṣiṇyāḥ
|
रयीषिणीभ्याम्
rayīṣiṇībhyām
|
रयीषिणीभ्यः
rayīṣiṇībhyaḥ
|
Genitive |
रयीषिण्याः
rayīṣiṇyāḥ
|
रयीषिण्योः
rayīṣiṇyoḥ
|
रयीषिणीनाम्
rayīṣiṇīnām
|
Locative |
रयीषिण्याम्
rayīṣiṇyām
|
रयीषिण्योः
rayīṣiṇyoḥ
|
रयीषिणीषु
rayīṣiṇīṣu
|