| Singular | Dual | Plural |
Nominativo |
रयीषिणी
rayīṣiṇī
|
रयीषिण्यौ
rayīṣiṇyau
|
रयीषिण्यः
rayīṣiṇyaḥ
|
Vocativo |
रयीषिणि
rayīṣiṇi
|
रयीषिण्यौ
rayīṣiṇyau
|
रयीषिण्यः
rayīṣiṇyaḥ
|
Acusativo |
रयीषिणीम्
rayīṣiṇīm
|
रयीषिण्यौ
rayīṣiṇyau
|
रयीषिणीः
rayīṣiṇīḥ
|
Instrumental |
रयीषिण्या
rayīṣiṇyā
|
रयीषिणीभ्याम्
rayīṣiṇībhyām
|
रयीषिणीभिः
rayīṣiṇībhiḥ
|
Dativo |
रयीषिण्यै
rayīṣiṇyai
|
रयीषिणीभ्याम्
rayīṣiṇībhyām
|
रयीषिणीभ्यः
rayīṣiṇībhyaḥ
|
Ablativo |
रयीषिण्याः
rayīṣiṇyāḥ
|
रयीषिणीभ्याम्
rayīṣiṇībhyām
|
रयीषिणीभ्यः
rayīṣiṇībhyaḥ
|
Genitivo |
रयीषिण्याः
rayīṣiṇyāḥ
|
रयीषिण्योः
rayīṣiṇyoḥ
|
रयीषिणीनाम्
rayīṣiṇīnām
|
Locativo |
रयीषिण्याम्
rayīṣiṇyām
|
रयीषिण्योः
rayīṣiṇyoḥ
|
रयीषिणीषु
rayīṣiṇīṣu
|