| Singular | Dual | Plural |
Nominative |
अयशोभिनी
ayaśobhinī
|
अयशोभिन्यौ
ayaśobhinyau
|
अयशोभिन्यः
ayaśobhinyaḥ
|
Vocative |
अयशोभिनि
ayaśobhini
|
अयशोभिन्यौ
ayaśobhinyau
|
अयशोभिन्यः
ayaśobhinyaḥ
|
Accusative |
अयशोभिनीम्
ayaśobhinīm
|
अयशोभिन्यौ
ayaśobhinyau
|
अयशोभिनीः
ayaśobhinīḥ
|
Instrumental |
अयशोभिन्या
ayaśobhinyā
|
अयशोभिनीभ्याम्
ayaśobhinībhyām
|
अयशोभिनीभिः
ayaśobhinībhiḥ
|
Dative |
अयशोभिन्यै
ayaśobhinyai
|
अयशोभिनीभ्याम्
ayaśobhinībhyām
|
अयशोभिनीभ्यः
ayaśobhinībhyaḥ
|
Ablative |
अयशोभिन्याः
ayaśobhinyāḥ
|
अयशोभिनीभ्याम्
ayaśobhinībhyām
|
अयशोभिनीभ्यः
ayaśobhinībhyaḥ
|
Genitive |
अयशोभिन्याः
ayaśobhinyāḥ
|
अयशोभिन्योः
ayaśobhinyoḥ
|
अयशोभिनीनाम्
ayaśobhinīnām
|
Locative |
अयशोभिन्याम्
ayaśobhinyām
|
अयशोभिन्योः
ayaśobhinyoḥ
|
अयशोभिनीषु
ayaśobhinīṣu
|