| Singular | Dual | Plural |
Nominativo |
अयशोभिनी
ayaśobhinī
|
अयशोभिन्यौ
ayaśobhinyau
|
अयशोभिन्यः
ayaśobhinyaḥ
|
Vocativo |
अयशोभिनि
ayaśobhini
|
अयशोभिन्यौ
ayaśobhinyau
|
अयशोभिन्यः
ayaśobhinyaḥ
|
Acusativo |
अयशोभिनीम्
ayaśobhinīm
|
अयशोभिन्यौ
ayaśobhinyau
|
अयशोभिनीः
ayaśobhinīḥ
|
Instrumental |
अयशोभिन्या
ayaśobhinyā
|
अयशोभिनीभ्याम्
ayaśobhinībhyām
|
अयशोभिनीभिः
ayaśobhinībhiḥ
|
Dativo |
अयशोभिन्यै
ayaśobhinyai
|
अयशोभिनीभ्याम्
ayaśobhinībhyām
|
अयशोभिनीभ्यः
ayaśobhinībhyaḥ
|
Ablativo |
अयशोभिन्याः
ayaśobhinyāḥ
|
अयशोभिनीभ्याम्
ayaśobhinībhyām
|
अयशोभिनीभ्यः
ayaśobhinībhyaḥ
|
Genitivo |
अयशोभिन्याः
ayaśobhinyāḥ
|
अयशोभिन्योः
ayaśobhinyoḥ
|
अयशोभिनीनाम्
ayaśobhinīnām
|
Locativo |
अयशोभिन्याम्
ayaśobhinyām
|
अयशोभिन्योः
ayaśobhinyoḥ
|
अयशोभिनीषु
ayaśobhinīṣu
|