| Singular | Dual | Plural | |
| Nominative |
लाभिनी
lābhinī |
लाभिन्यौ
lābhinyau |
लाभिन्यः
lābhinyaḥ |
| Vocative |
लाभिनि
lābhini |
लाभिन्यौ
lābhinyau |
लाभिन्यः
lābhinyaḥ |
| Accusative |
लाभिनीम्
lābhinīm |
लाभिन्यौ
lābhinyau |
लाभिनीः
lābhinīḥ |
| Instrumental |
लाभिन्या
lābhinyā |
लाभिनीभ्याम्
lābhinībhyām |
लाभिनीभिः
lābhinībhiḥ |
| Dative |
लाभिन्यै
lābhinyai |
लाभिनीभ्याम्
lābhinībhyām |
लाभिनीभ्यः
lābhinībhyaḥ |
| Ablative |
लाभिन्याः
lābhinyāḥ |
लाभिनीभ्याम्
lābhinībhyām |
लाभिनीभ्यः
lābhinībhyaḥ |
| Genitive |
लाभिन्याः
lābhinyāḥ |
लाभिन्योः
lābhinyoḥ |
लाभिनीनाम्
lābhinīnām |
| Locative |
लाभिन्याम्
lābhinyām |
लाभिन्योः
lābhinyoḥ |
लाभिनीषु
lābhinīṣu |