| Singular | Dual | Plural | |
| Nominativo |
लाभिनी
lābhinī |
लाभिन्यौ
lābhinyau |
लाभिन्यः
lābhinyaḥ |
| Vocativo |
लाभिनि
lābhini |
लाभिन्यौ
lābhinyau |
लाभिन्यः
lābhinyaḥ |
| Acusativo |
लाभिनीम्
lābhinīm |
लाभिन्यौ
lābhinyau |
लाभिनीः
lābhinīḥ |
| Instrumental |
लाभिन्या
lābhinyā |
लाभिनीभ्याम्
lābhinībhyām |
लाभिनीभिः
lābhinībhiḥ |
| Dativo |
लाभिन्यै
lābhinyai |
लाभिनीभ्याम्
lābhinībhyām |
लाभिनीभ्यः
lābhinībhyaḥ |
| Ablativo |
लाभिन्याः
lābhinyāḥ |
लाभिनीभ्याम्
lābhinībhyām |
लाभिनीभ्यः
lābhinībhyaḥ |
| Genitivo |
लाभिन्याः
lābhinyāḥ |
लाभिन्योः
lābhinyoḥ |
लाभिनीनाम्
lābhinīnām |
| Locativo |
लाभिन्याम्
lābhinyām |
लाभिन्योः
lābhinyoḥ |
लाभिनीषु
lābhinīṣu |