| Singular | Dual | Plural |
Nominative |
अयत्नवती
ayatnavatī
|
अयत्नवत्यौ
ayatnavatyau
|
अयत्नवत्यः
ayatnavatyaḥ
|
Vocative |
अयत्नवति
ayatnavati
|
अयत्नवत्यौ
ayatnavatyau
|
अयत्नवत्यः
ayatnavatyaḥ
|
Accusative |
अयत्नवतीम्
ayatnavatīm
|
अयत्नवत्यौ
ayatnavatyau
|
अयत्नवतीः
ayatnavatīḥ
|
Instrumental |
अयत्नवत्या
ayatnavatyā
|
अयत्नवतीभ्याम्
ayatnavatībhyām
|
अयत्नवतीभिः
ayatnavatībhiḥ
|
Dative |
अयत्नवत्यै
ayatnavatyai
|
अयत्नवतीभ्याम्
ayatnavatībhyām
|
अयत्नवतीभ्यः
ayatnavatībhyaḥ
|
Ablative |
अयत्नवत्याः
ayatnavatyāḥ
|
अयत्नवतीभ्याम्
ayatnavatībhyām
|
अयत्नवतीभ्यः
ayatnavatībhyaḥ
|
Genitive |
अयत्नवत्याः
ayatnavatyāḥ
|
अयत्नवत्योः
ayatnavatyoḥ
|
अयत्नवतीनाम्
ayatnavatīnām
|
Locative |
अयत्नवत्याम्
ayatnavatyām
|
अयत्नवत्योः
ayatnavatyoḥ
|
अयत्नवतीषु
ayatnavatīṣu
|