Sanskrit tools

Sanskrit declension


Declension of अयत्नवती ayatnavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अयत्नवती ayatnavatī
अयत्नवत्यौ ayatnavatyau
अयत्नवत्यः ayatnavatyaḥ
Vocative अयत्नवति ayatnavati
अयत्नवत्यौ ayatnavatyau
अयत्नवत्यः ayatnavatyaḥ
Accusative अयत्नवतीम् ayatnavatīm
अयत्नवत्यौ ayatnavatyau
अयत्नवतीः ayatnavatīḥ
Instrumental अयत्नवत्या ayatnavatyā
अयत्नवतीभ्याम् ayatnavatībhyām
अयत्नवतीभिः ayatnavatībhiḥ
Dative अयत्नवत्यै ayatnavatyai
अयत्नवतीभ्याम् ayatnavatībhyām
अयत्नवतीभ्यः ayatnavatībhyaḥ
Ablative अयत्नवत्याः ayatnavatyāḥ
अयत्नवतीभ्याम् ayatnavatībhyām
अयत्नवतीभ्यः ayatnavatībhyaḥ
Genitive अयत्नवत्याः ayatnavatyāḥ
अयत्नवत्योः ayatnavatyoḥ
अयत्नवतीनाम् ayatnavatīnām
Locative अयत्नवत्याम् ayatnavatyām
अयत्नवत्योः ayatnavatyoḥ
अयत्नवतीषु ayatnavatīṣu