| Singular | Dual | Plural |
Nominativo |
अयत्नवती
ayatnavatī
|
अयत्नवत्यौ
ayatnavatyau
|
अयत्नवत्यः
ayatnavatyaḥ
|
Vocativo |
अयत्नवति
ayatnavati
|
अयत्नवत्यौ
ayatnavatyau
|
अयत्नवत्यः
ayatnavatyaḥ
|
Acusativo |
अयत्नवतीम्
ayatnavatīm
|
अयत्नवत्यौ
ayatnavatyau
|
अयत्नवतीः
ayatnavatīḥ
|
Instrumental |
अयत्नवत्या
ayatnavatyā
|
अयत्नवतीभ्याम्
ayatnavatībhyām
|
अयत्नवतीभिः
ayatnavatībhiḥ
|
Dativo |
अयत्नवत्यै
ayatnavatyai
|
अयत्नवतीभ्याम्
ayatnavatībhyām
|
अयत्नवतीभ्यः
ayatnavatībhyaḥ
|
Ablativo |
अयत्नवत्याः
ayatnavatyāḥ
|
अयत्नवतीभ्याम्
ayatnavatībhyām
|
अयत्नवतीभ्यः
ayatnavatībhyaḥ
|
Genitivo |
अयत्नवत्याः
ayatnavatyāḥ
|
अयत्नवत्योः
ayatnavatyoḥ
|
अयत्नवतीनाम्
ayatnavatīnām
|
Locativo |
अयत्नवत्याम्
ayatnavatyām
|
अयत्नवत्योः
ayatnavatyoḥ
|
अयत्नवतीषु
ayatnavatīṣu
|