Sanskrit tools

Sanskrit declension


Declension of वन्दाकी vandākī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वन्दाकी vandākī
वन्दाक्यौ vandākyau
वन्दाक्यः vandākyaḥ
Vocative वन्दाकि vandāki
वन्दाक्यौ vandākyau
वन्दाक्यः vandākyaḥ
Accusative वन्दाकीम् vandākīm
वन्दाक्यौ vandākyau
वन्दाकीः vandākīḥ
Instrumental वन्दाक्या vandākyā
वन्दाकीभ्याम् vandākībhyām
वन्दाकीभिः vandākībhiḥ
Dative वन्दाक्यै vandākyai
वन्दाकीभ्याम् vandākībhyām
वन्दाकीभ्यः vandākībhyaḥ
Ablative वन्दाक्याः vandākyāḥ
वन्दाकीभ्याम् vandākībhyām
वन्दाकीभ्यः vandākībhyaḥ
Genitive वन्दाक्याः vandākyāḥ
वन्दाक्योः vandākyoḥ
वन्दाकीनाम् vandākīnām
Locative वन्दाक्याम् vandākyām
वन्दाक्योः vandākyoḥ
वन्दाकीषु vandākīṣu