Singular | Dual | Plural | |
Nominativo |
वन्दाकी
vandākī |
वन्दाक्यौ
vandākyau |
वन्दाक्यः
vandākyaḥ |
Vocativo |
वन्दाकि
vandāki |
वन्दाक्यौ
vandākyau |
वन्दाक्यः
vandākyaḥ |
Acusativo |
वन्दाकीम्
vandākīm |
वन्दाक्यौ
vandākyau |
वन्दाकीः
vandākīḥ |
Instrumental |
वन्दाक्या
vandākyā |
वन्दाकीभ्याम्
vandākībhyām |
वन्दाकीभिः
vandākībhiḥ |
Dativo |
वन्दाक्यै
vandākyai |
वन्दाकीभ्याम्
vandākībhyām |
वन्दाकीभ्यः
vandākībhyaḥ |
Ablativo |
वन्दाक्याः
vandākyāḥ |
वन्दाकीभ्याम्
vandākībhyām |
वन्दाकीभ्यः
vandākībhyaḥ |
Genitivo |
वन्दाक्याः
vandākyāḥ |
वन्दाक्योः
vandākyoḥ |
वन्दाकीनाम्
vandākīnām |
Locativo |
वन्दाक्याम्
vandākyām |
वन्दाक्योः
vandākyoḥ |
वन्दाकीषु
vandākīṣu |