Sanskrit tools

Sanskrit declension


Declension of वन्दिनी vandinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वन्दिनी vandinī
वन्दिन्यौ vandinyau
वन्दिन्यः vandinyaḥ
Vocative वन्दिनि vandini
वन्दिन्यौ vandinyau
वन्दिन्यः vandinyaḥ
Accusative वन्दिनीम् vandinīm
वन्दिन्यौ vandinyau
वन्दिनीः vandinīḥ
Instrumental वन्दिन्या vandinyā
वन्दिनीभ्याम् vandinībhyām
वन्दिनीभिः vandinībhiḥ
Dative वन्दिन्यै vandinyai
वन्दिनीभ्याम् vandinībhyām
वन्दिनीभ्यः vandinībhyaḥ
Ablative वन्दिन्याः vandinyāḥ
वन्दिनीभ्याम् vandinībhyām
वन्दिनीभ्यः vandinībhyaḥ
Genitive वन्दिन्याः vandinyāḥ
वन्दिन्योः vandinyoḥ
वन्दिनीनाम् vandinīnām
Locative वन्दिन्याम् vandinyām
वन्दिन्योः vandinyoḥ
वन्दिनीषु vandinīṣu