Singular | Dual | Plural | |
Nominativo |
वन्दिनी
vandinī |
वन्दिन्यौ
vandinyau |
वन्दिन्यः
vandinyaḥ |
Vocativo |
वन्दिनि
vandini |
वन्दिन्यौ
vandinyau |
वन्दिन्यः
vandinyaḥ |
Acusativo |
वन्दिनीम्
vandinīm |
वन्दिन्यौ
vandinyau |
वन्दिनीः
vandinīḥ |
Instrumental |
वन्दिन्या
vandinyā |
वन्दिनीभ्याम्
vandinībhyām |
वन्दिनीभिः
vandinībhiḥ |
Dativo |
वन्दिन्यै
vandinyai |
वन्दिनीभ्याम्
vandinībhyām |
वन्दिनीभ्यः
vandinībhyaḥ |
Ablativo |
वन्दिन्याः
vandinyāḥ |
वन्दिनीभ्याम्
vandinībhyām |
वन्दिनीभ्यः
vandinībhyaḥ |
Genitivo |
वन्दिन्याः
vandinyāḥ |
वन्दिन्योः
vandinyoḥ |
वन्दिनीनाम्
vandinīnām |
Locativo |
वन्दिन्याम्
vandinyām |
वन्दिन्योः
vandinyoḥ |
वन्दिनीषु
vandinīṣu |