| Singular | Dual | Plural |
Nominative |
अरेफवती
arephavatī
|
अरेफवत्यौ
arephavatyau
|
अरेफवत्यः
arephavatyaḥ
|
Vocative |
अरेफवति
arephavati
|
अरेफवत्यौ
arephavatyau
|
अरेफवत्यः
arephavatyaḥ
|
Accusative |
अरेफवतीम्
arephavatīm
|
अरेफवत्यौ
arephavatyau
|
अरेफवतीः
arephavatīḥ
|
Instrumental |
अरेफवत्या
arephavatyā
|
अरेफवतीभ्याम्
arephavatībhyām
|
अरेफवतीभिः
arephavatībhiḥ
|
Dative |
अरेफवत्यै
arephavatyai
|
अरेफवतीभ्याम्
arephavatībhyām
|
अरेफवतीभ्यः
arephavatībhyaḥ
|
Ablative |
अरेफवत्याः
arephavatyāḥ
|
अरेफवतीभ्याम्
arephavatībhyām
|
अरेफवतीभ्यः
arephavatībhyaḥ
|
Genitive |
अरेफवत्याः
arephavatyāḥ
|
अरेफवत्योः
arephavatyoḥ
|
अरेफवतीनाम्
arephavatīnām
|
Locative |
अरेफवत्याम्
arephavatyām
|
अरेफवत्योः
arephavatyoḥ
|
अरेफवतीषु
arephavatīṣu
|