| Singular | Dual | Plural |
Nominativo |
अरेफवती
arephavatī
|
अरेफवत्यौ
arephavatyau
|
अरेफवत्यः
arephavatyaḥ
|
Vocativo |
अरेफवति
arephavati
|
अरेफवत्यौ
arephavatyau
|
अरेफवत्यः
arephavatyaḥ
|
Acusativo |
अरेफवतीम्
arephavatīm
|
अरेफवत्यौ
arephavatyau
|
अरेफवतीः
arephavatīḥ
|
Instrumental |
अरेफवत्या
arephavatyā
|
अरेफवतीभ्याम्
arephavatībhyām
|
अरेफवतीभिः
arephavatībhiḥ
|
Dativo |
अरेफवत्यै
arephavatyai
|
अरेफवतीभ्याम्
arephavatībhyām
|
अरेफवतीभ्यः
arephavatībhyaḥ
|
Ablativo |
अरेफवत्याः
arephavatyāḥ
|
अरेफवतीभ्याम्
arephavatībhyām
|
अरेफवतीभ्यः
arephavatībhyaḥ
|
Genitivo |
अरेफवत्याः
arephavatyāḥ
|
अरेफवत्योः
arephavatyoḥ
|
अरेफवतीनाम्
arephavatīnām
|
Locativo |
अरेफवत्याम्
arephavatyām
|
अरेफवत्योः
arephavatyoḥ
|
अरेफवतीषु
arephavatīṣu
|