Sanskrit tools

Sanskrit declension


Declension of विचेतना vicetanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विचेतना vicetanā
विचेतने vicetane
विचेतनाः vicetanāḥ
Vocative विचेतने vicetane
विचेतने vicetane
विचेतनाः vicetanāḥ
Accusative विचेतनाम् vicetanām
विचेतने vicetane
विचेतनाः vicetanāḥ
Instrumental विचेतनया vicetanayā
विचेतनाभ्याम् vicetanābhyām
विचेतनाभिः vicetanābhiḥ
Dative विचेतनायै vicetanāyai
विचेतनाभ्याम् vicetanābhyām
विचेतनाभ्यः vicetanābhyaḥ
Ablative विचेतनायाः vicetanāyāḥ
विचेतनाभ्याम् vicetanābhyām
विचेतनाभ्यः vicetanābhyaḥ
Genitive विचेतनायाः vicetanāyāḥ
विचेतनयोः vicetanayoḥ
विचेतनानाम् vicetanānām
Locative विचेतनायाम् vicetanāyām
विचेतनयोः vicetanayoḥ
विचेतनासु vicetanāsu