Singular | Dual | Plural | |
Nominative |
विचेतना
vicetanā |
विचेतने
vicetane |
विचेतनाः
vicetanāḥ |
Vocative |
विचेतने
vicetane |
विचेतने
vicetane |
विचेतनाः
vicetanāḥ |
Accusative |
विचेतनाम्
vicetanām |
विचेतने
vicetane |
विचेतनाः
vicetanāḥ |
Instrumental |
विचेतनया
vicetanayā |
विचेतनाभ्याम्
vicetanābhyām |
विचेतनाभिः
vicetanābhiḥ |
Dative |
विचेतनायै
vicetanāyai |
विचेतनाभ्याम्
vicetanābhyām |
विचेतनाभ्यः
vicetanābhyaḥ |
Ablative |
विचेतनायाः
vicetanāyāḥ |
विचेतनाभ्याम्
vicetanābhyām |
विचेतनाभ्यः
vicetanābhyaḥ |
Genitive |
विचेतनायाः
vicetanāyāḥ |
विचेतनयोः
vicetanayoḥ |
विचेतनानाम्
vicetanānām |
Locative |
विचेतनायाम्
vicetanāyām |
विचेतनयोः
vicetanayoḥ |
विचेतनासु
vicetanāsu |