Singular | Dual | Plural | |
Nominativo |
विचेतना
vicetanā |
विचेतने
vicetane |
विचेतनाः
vicetanāḥ |
Vocativo |
विचेतने
vicetane |
विचेतने
vicetane |
विचेतनाः
vicetanāḥ |
Acusativo |
विचेतनाम्
vicetanām |
विचेतने
vicetane |
विचेतनाः
vicetanāḥ |
Instrumental |
विचेतनया
vicetanayā |
विचेतनाभ्याम्
vicetanābhyām |
विचेतनाभिः
vicetanābhiḥ |
Dativo |
विचेतनायै
vicetanāyai |
विचेतनाभ्याम्
vicetanābhyām |
विचेतनाभ्यः
vicetanābhyaḥ |
Ablativo |
विचेतनायाः
vicetanāyāḥ |
विचेतनाभ्याम्
vicetanābhyām |
विचेतनाभ्यः
vicetanābhyaḥ |
Genitivo |
विचेतनायाः
vicetanāyāḥ |
विचेतनयोः
vicetanayoḥ |
विचेतनानाम्
vicetanānām |
Locativo |
विचेतनायाम्
vicetanāyām |
विचेतनयोः
vicetanayoḥ |
विचेतनासु
vicetanāsu |