Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विचेतना vicetanā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विचेतना vicetanā
विचेतने vicetane
विचेतनाः vicetanāḥ
Vocativo विचेतने vicetane
विचेतने vicetane
विचेतनाः vicetanāḥ
Acusativo विचेतनाम् vicetanām
विचेतने vicetane
विचेतनाः vicetanāḥ
Instrumental विचेतनया vicetanayā
विचेतनाभ्याम् vicetanābhyām
विचेतनाभिः vicetanābhiḥ
Dativo विचेतनायै vicetanāyai
विचेतनाभ्याम् vicetanābhyām
विचेतनाभ्यः vicetanābhyaḥ
Ablativo विचेतनायाः vicetanāyāḥ
विचेतनाभ्याम् vicetanābhyām
विचेतनाभ्यः vicetanābhyaḥ
Genitivo विचेतनायाः vicetanāyāḥ
विचेतनयोः vicetanayoḥ
विचेतनानाम् vicetanānām
Locativo विचेतनायाम् vicetanāyām
विचेतनयोः vicetanayoḥ
विचेतनासु vicetanāsu