Sanskrit tools

Sanskrit declension


Declension of विद्मन vidmana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विद्मनः vidmanaḥ
विद्मनौ vidmanau
विद्मनाः vidmanāḥ
Vocative विद्मन vidmana
विद्मनौ vidmanau
विद्मनाः vidmanāḥ
Accusative विद्मनम् vidmanam
विद्मनौ vidmanau
विद्मनान् vidmanān
Instrumental विद्मनेन vidmanena
विद्मनाभ्याम् vidmanābhyām
विद्मनैः vidmanaiḥ
Dative विद्मनाय vidmanāya
विद्मनाभ्याम् vidmanābhyām
विद्मनेभ्यः vidmanebhyaḥ
Ablative विद्मनात् vidmanāt
विद्मनाभ्याम् vidmanābhyām
विद्मनेभ्यः vidmanebhyaḥ
Genitive विद्मनस्य vidmanasya
विद्मनयोः vidmanayoḥ
विद्मनानाम् vidmanānām
Locative विद्मने vidmane
विद्मनयोः vidmanayoḥ
विद्मनेषु vidmaneṣu