Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विद्मन vidmana, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विद्मनः vidmanaḥ
विद्मनौ vidmanau
विद्मनाः vidmanāḥ
Vocativo विद्मन vidmana
विद्मनौ vidmanau
विद्मनाः vidmanāḥ
Acusativo विद्मनम् vidmanam
विद्मनौ vidmanau
विद्मनान् vidmanān
Instrumental विद्मनेन vidmanena
विद्मनाभ्याम् vidmanābhyām
विद्मनैः vidmanaiḥ
Dativo विद्मनाय vidmanāya
विद्मनाभ्याम् vidmanābhyām
विद्मनेभ्यः vidmanebhyaḥ
Ablativo विद्मनात् vidmanāt
विद्मनाभ्याम् vidmanābhyām
विद्मनेभ्यः vidmanebhyaḥ
Genitivo विद्मनस्य vidmanasya
विद्मनयोः vidmanayoḥ
विद्मनानाम् vidmanānām
Locativo विद्मने vidmane
विद्मनयोः vidmanayoḥ
विद्मनेषु vidmaneṣu