Singular | Dual | Plural | |
Nominativo |
विद्मनः
vidmanaḥ |
विद्मनौ
vidmanau |
विद्मनाः
vidmanāḥ |
Vocativo |
विद्मन
vidmana |
विद्मनौ
vidmanau |
विद्मनाः
vidmanāḥ |
Acusativo |
विद्मनम्
vidmanam |
विद्मनौ
vidmanau |
विद्मनान्
vidmanān |
Instrumental |
विद्मनेन
vidmanena |
विद्मनाभ्याम्
vidmanābhyām |
विद्मनैः
vidmanaiḥ |
Dativo |
विद्मनाय
vidmanāya |
विद्मनाभ्याम्
vidmanābhyām |
विद्मनेभ्यः
vidmanebhyaḥ |
Ablativo |
विद्मनात्
vidmanāt |
विद्मनाभ्याम्
vidmanābhyām |
विद्मनेभ्यः
vidmanebhyaḥ |
Genitivo |
विद्मनस्य
vidmanasya |
विद्मनयोः
vidmanayoḥ |
विद्मनानाम्
vidmanānām |
Locativo |
विद्मने
vidmane |
विद्मनयोः
vidmanayoḥ |
विद्मनेषु
vidmaneṣu |