Sanskrit tools

Sanskrit declension


Declension of विदद्वस्वी vidadvasvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विदद्वस्वी vidadvasvī
विदद्वस्व्यौ vidadvasvyau
विदद्वस्व्यः vidadvasvyaḥ
Vocative विदद्वस्वि vidadvasvi
विदद्वस्व्यौ vidadvasvyau
विदद्वस्व्यः vidadvasvyaḥ
Accusative विदद्वस्वीम् vidadvasvīm
विदद्वस्व्यौ vidadvasvyau
विदद्वस्वीः vidadvasvīḥ
Instrumental विदद्वस्व्या vidadvasvyā
विदद्वस्वीभ्याम् vidadvasvībhyām
विदद्वस्वीभिः vidadvasvībhiḥ
Dative विदद्वस्व्यै vidadvasvyai
विदद्वस्वीभ्याम् vidadvasvībhyām
विदद्वस्वीभ्यः vidadvasvībhyaḥ
Ablative विदद्वस्व्याः vidadvasvyāḥ
विदद्वस्वीभ्याम् vidadvasvībhyām
विदद्वस्वीभ्यः vidadvasvībhyaḥ
Genitive विदद्वस्व्याः vidadvasvyāḥ
विदद्वस्व्योः vidadvasvyoḥ
विदद्वस्वीनाम् vidadvasvīnām
Locative विदद्वस्व्याम् vidadvasvyām
विदद्वस्व्योः vidadvasvyoḥ
विदद्वस्वीषु vidadvasvīṣu