| Singular | Dual | Plural |
Nominativo |
विदद्वस्वी
vidadvasvī
|
विदद्वस्व्यौ
vidadvasvyau
|
विदद्वस्व्यः
vidadvasvyaḥ
|
Vocativo |
विदद्वस्वि
vidadvasvi
|
विदद्वस्व्यौ
vidadvasvyau
|
विदद्वस्व्यः
vidadvasvyaḥ
|
Acusativo |
विदद्वस्वीम्
vidadvasvīm
|
विदद्वस्व्यौ
vidadvasvyau
|
विदद्वस्वीः
vidadvasvīḥ
|
Instrumental |
विदद्वस्व्या
vidadvasvyā
|
विदद्वस्वीभ्याम्
vidadvasvībhyām
|
विदद्वस्वीभिः
vidadvasvībhiḥ
|
Dativo |
विदद्वस्व्यै
vidadvasvyai
|
विदद्वस्वीभ्याम्
vidadvasvībhyām
|
विदद्वस्वीभ्यः
vidadvasvībhyaḥ
|
Ablativo |
विदद्वस्व्याः
vidadvasvyāḥ
|
विदद्वस्वीभ्याम्
vidadvasvībhyām
|
विदद्वस्वीभ्यः
vidadvasvībhyaḥ
|
Genitivo |
विदद्वस्व्याः
vidadvasvyāḥ
|
विदद्वस्व्योः
vidadvasvyoḥ
|
विदद्वस्वीनाम्
vidadvasvīnām
|
Locativo |
विदद्वस्व्याम्
vidadvasvyām
|
विदद्वस्व्योः
vidadvasvyoḥ
|
विदद्वस्वीषु
vidadvasvīṣu
|