Sanskrit tools

Sanskrit declension


Declension of विद्यमानकेश vidyamānakeśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विद्यमानकेशम् vidyamānakeśam
विद्यमानकेशे vidyamānakeśe
विद्यमानकेशानि vidyamānakeśāni
Vocative विद्यमानकेश vidyamānakeśa
विद्यमानकेशे vidyamānakeśe
विद्यमानकेशानि vidyamānakeśāni
Accusative विद्यमानकेशम् vidyamānakeśam
विद्यमानकेशे vidyamānakeśe
विद्यमानकेशानि vidyamānakeśāni
Instrumental विद्यमानकेशेन vidyamānakeśena
विद्यमानकेशाभ्याम् vidyamānakeśābhyām
विद्यमानकेशैः vidyamānakeśaiḥ
Dative विद्यमानकेशाय vidyamānakeśāya
विद्यमानकेशाभ्याम् vidyamānakeśābhyām
विद्यमानकेशेभ्यः vidyamānakeśebhyaḥ
Ablative विद्यमानकेशात् vidyamānakeśāt
विद्यमानकेशाभ्याम् vidyamānakeśābhyām
विद्यमानकेशेभ्यः vidyamānakeśebhyaḥ
Genitive विद्यमानकेशस्य vidyamānakeśasya
विद्यमानकेशयोः vidyamānakeśayoḥ
विद्यमानकेशानाम् vidyamānakeśānām
Locative विद्यमानकेशे vidyamānakeśe
विद्यमानकेशयोः vidyamānakeśayoḥ
विद्यमानकेशेषु vidyamānakeśeṣu