Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विद्यमानकेश vidyamānakeśa, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विद्यमानकेशम् vidyamānakeśam
विद्यमानकेशे vidyamānakeśe
विद्यमानकेशानि vidyamānakeśāni
Vocativo विद्यमानकेश vidyamānakeśa
विद्यमानकेशे vidyamānakeśe
विद्यमानकेशानि vidyamānakeśāni
Acusativo विद्यमानकेशम् vidyamānakeśam
विद्यमानकेशे vidyamānakeśe
विद्यमानकेशानि vidyamānakeśāni
Instrumental विद्यमानकेशेन vidyamānakeśena
विद्यमानकेशाभ्याम् vidyamānakeśābhyām
विद्यमानकेशैः vidyamānakeśaiḥ
Dativo विद्यमानकेशाय vidyamānakeśāya
विद्यमानकेशाभ्याम् vidyamānakeśābhyām
विद्यमानकेशेभ्यः vidyamānakeśebhyaḥ
Ablativo विद्यमानकेशात् vidyamānakeśāt
विद्यमानकेशाभ्याम् vidyamānakeśābhyām
विद्यमानकेशेभ्यः vidyamānakeśebhyaḥ
Genitivo विद्यमानकेशस्य vidyamānakeśasya
विद्यमानकेशयोः vidyamānakeśayoḥ
विद्यमानकेशानाम् vidyamānakeśānām
Locativo विद्यमानकेशे vidyamānakeśe
विद्यमानकेशयोः vidyamānakeśayoḥ
विद्यमानकेशेषु vidyamānakeśeṣu