| Singular | Dual | Plural |
Nominativo |
विद्यमानकेशम्
vidyamānakeśam
|
विद्यमानकेशे
vidyamānakeśe
|
विद्यमानकेशानि
vidyamānakeśāni
|
Vocativo |
विद्यमानकेश
vidyamānakeśa
|
विद्यमानकेशे
vidyamānakeśe
|
विद्यमानकेशानि
vidyamānakeśāni
|
Acusativo |
विद्यमानकेशम्
vidyamānakeśam
|
विद्यमानकेशे
vidyamānakeśe
|
विद्यमानकेशानि
vidyamānakeśāni
|
Instrumental |
विद्यमानकेशेन
vidyamānakeśena
|
विद्यमानकेशाभ्याम्
vidyamānakeśābhyām
|
विद्यमानकेशैः
vidyamānakeśaiḥ
|
Dativo |
विद्यमानकेशाय
vidyamānakeśāya
|
विद्यमानकेशाभ्याम्
vidyamānakeśābhyām
|
विद्यमानकेशेभ्यः
vidyamānakeśebhyaḥ
|
Ablativo |
विद्यमानकेशात्
vidyamānakeśāt
|
विद्यमानकेशाभ्याम्
vidyamānakeśābhyām
|
विद्यमानकेशेभ्यः
vidyamānakeśebhyaḥ
|
Genitivo |
विद्यमानकेशस्य
vidyamānakeśasya
|
विद्यमानकेशयोः
vidyamānakeśayoḥ
|
विद्यमानकेशानाम्
vidyamānakeśānām
|
Locativo |
विद्यमानकेशे
vidyamānakeśe
|
विद्यमानकेशयोः
vidyamānakeśayoḥ
|
विद्यमानकेशेषु
vidyamānakeśeṣu
|