Sanskrit tools

Sanskrit declension


Declension of विद्यमानता vidyamānatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विद्यमानता vidyamānatā
विद्यमानते vidyamānate
विद्यमानताः vidyamānatāḥ
Vocative विद्यमानते vidyamānate
विद्यमानते vidyamānate
विद्यमानताः vidyamānatāḥ
Accusative विद्यमानताम् vidyamānatām
विद्यमानते vidyamānate
विद्यमानताः vidyamānatāḥ
Instrumental विद्यमानतया vidyamānatayā
विद्यमानताभ्याम् vidyamānatābhyām
विद्यमानताभिः vidyamānatābhiḥ
Dative विद्यमानतायै vidyamānatāyai
विद्यमानताभ्याम् vidyamānatābhyām
विद्यमानताभ्यः vidyamānatābhyaḥ
Ablative विद्यमानतायाः vidyamānatāyāḥ
विद्यमानताभ्याम् vidyamānatābhyām
विद्यमानताभ्यः vidyamānatābhyaḥ
Genitive विद्यमानतायाः vidyamānatāyāḥ
विद्यमानतयोः vidyamānatayoḥ
विद्यमानतानाम् vidyamānatānām
Locative विद्यमानतायाम् vidyamānatāyām
विद्यमानतयोः vidyamānatayoḥ
विद्यमानतासु vidyamānatāsu