| Singular | Dual | Plural |
Nominative |
विद्यमानता
vidyamānatā
|
विद्यमानते
vidyamānate
|
विद्यमानताः
vidyamānatāḥ
|
Vocative |
विद्यमानते
vidyamānate
|
विद्यमानते
vidyamānate
|
विद्यमानताः
vidyamānatāḥ
|
Accusative |
विद्यमानताम्
vidyamānatām
|
विद्यमानते
vidyamānate
|
विद्यमानताः
vidyamānatāḥ
|
Instrumental |
विद्यमानतया
vidyamānatayā
|
विद्यमानताभ्याम्
vidyamānatābhyām
|
विद्यमानताभिः
vidyamānatābhiḥ
|
Dative |
विद्यमानतायै
vidyamānatāyai
|
विद्यमानताभ्याम्
vidyamānatābhyām
|
विद्यमानताभ्यः
vidyamānatābhyaḥ
|
Ablative |
विद्यमानतायाः
vidyamānatāyāḥ
|
विद्यमानताभ्याम्
vidyamānatābhyām
|
विद्यमानताभ्यः
vidyamānatābhyaḥ
|
Genitive |
विद्यमानतायाः
vidyamānatāyāḥ
|
विद्यमानतयोः
vidyamānatayoḥ
|
विद्यमानतानाम्
vidyamānatānām
|
Locative |
विद्यमानतायाम्
vidyamānatāyām
|
विद्यमानतयोः
vidyamānatayoḥ
|
विद्यमानतासु
vidyamānatāsu
|