| Singular | Dual | Plural |
Nominativo |
विद्यमानता
vidyamānatā
|
विद्यमानते
vidyamānate
|
विद्यमानताः
vidyamānatāḥ
|
Vocativo |
विद्यमानते
vidyamānate
|
विद्यमानते
vidyamānate
|
विद्यमानताः
vidyamānatāḥ
|
Acusativo |
विद्यमानताम्
vidyamānatām
|
विद्यमानते
vidyamānate
|
विद्यमानताः
vidyamānatāḥ
|
Instrumental |
विद्यमानतया
vidyamānatayā
|
विद्यमानताभ्याम्
vidyamānatābhyām
|
विद्यमानताभिः
vidyamānatābhiḥ
|
Dativo |
विद्यमानतायै
vidyamānatāyai
|
विद्यमानताभ्याम्
vidyamānatābhyām
|
विद्यमानताभ्यः
vidyamānatābhyaḥ
|
Ablativo |
विद्यमानतायाः
vidyamānatāyāḥ
|
विद्यमानताभ्याम्
vidyamānatābhyām
|
विद्यमानताभ्यः
vidyamānatābhyaḥ
|
Genitivo |
विद्यमानतायाः
vidyamānatāyāḥ
|
विद्यमानतयोः
vidyamānatayoḥ
|
विद्यमानतानाम्
vidyamānatānām
|
Locativo |
विद्यमानतायाम्
vidyamānatāyām
|
विद्यमानतयोः
vidyamānatayoḥ
|
विद्यमानतासु
vidyamānatāsu
|