Herramientas de sánscrito

Declinación del sánscrito


Declinación de विद्यमानता vidyamānatā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विद्यमानता vidyamānatā
विद्यमानते vidyamānate
विद्यमानताः vidyamānatāḥ
Vocativo विद्यमानते vidyamānate
विद्यमानते vidyamānate
विद्यमानताः vidyamānatāḥ
Acusativo विद्यमानताम् vidyamānatām
विद्यमानते vidyamānate
विद्यमानताः vidyamānatāḥ
Instrumental विद्यमानतया vidyamānatayā
विद्यमानताभ्याम् vidyamānatābhyām
विद्यमानताभिः vidyamānatābhiḥ
Dativo विद्यमानतायै vidyamānatāyai
विद्यमानताभ्याम् vidyamānatābhyām
विद्यमानताभ्यः vidyamānatābhyaḥ
Ablativo विद्यमानतायाः vidyamānatāyāḥ
विद्यमानताभ्याम् vidyamānatābhyām
विद्यमानताभ्यः vidyamānatābhyaḥ
Genitivo विद्यमानतायाः vidyamānatāyāḥ
विद्यमानतयोः vidyamānatayoḥ
विद्यमानतानाम् vidyamānatānām
Locativo विद्यमानतायाम् vidyamānatāyām
विद्यमानतयोः vidyamānatayoḥ
विद्यमानतासु vidyamānatāsu