Sanskrit tools

Sanskrit declension


Declension of विद्यमानमति vidyamānamati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विद्यमानमतिः vidyamānamatiḥ
विद्यमानमती vidyamānamatī
विद्यमानमतयः vidyamānamatayaḥ
Vocative विद्यमानमते vidyamānamate
विद्यमानमती vidyamānamatī
विद्यमानमतयः vidyamānamatayaḥ
Accusative विद्यमानमतिम् vidyamānamatim
विद्यमानमती vidyamānamatī
विद्यमानमतीन् vidyamānamatīn
Instrumental विद्यमानमतिना vidyamānamatinā
विद्यमानमतिभ्याम् vidyamānamatibhyām
विद्यमानमतिभिः vidyamānamatibhiḥ
Dative विद्यमानमतये vidyamānamataye
विद्यमानमतिभ्याम् vidyamānamatibhyām
विद्यमानमतिभ्यः vidyamānamatibhyaḥ
Ablative विद्यमानमतेः vidyamānamateḥ
विद्यमानमतिभ्याम् vidyamānamatibhyām
विद्यमानमतिभ्यः vidyamānamatibhyaḥ
Genitive विद्यमानमतेः vidyamānamateḥ
विद्यमानमत्योः vidyamānamatyoḥ
विद्यमानमतीनाम् vidyamānamatīnām
Locative विद्यमानमतौ vidyamānamatau
विद्यमानमत्योः vidyamānamatyoḥ
विद्यमानमतिषु vidyamānamatiṣu